A 469-11 Annapūrṇāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/11
Title: Annapūrṇāstotra
Dimensions: 17 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1864
Acc No.: NAK 8/396
Remarks:
Reel No. A 469-11 Inventory No. 3274
Title Annapūrṇāstotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 8.5 cm
Folios 4
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. pū. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 8/396
Manuscript Features
gyārogye saṃpadaḥ || śatruhāniḥ paro mokṣaḥ stūyate sā na kiṃ janai[ḥ] || 4 ||
iti śrībhagavatyāḥ kilakaṃ saṃpur(!)naṃ subhaṃ samvat 1864 sālabhādramāse śuklapakṣe tithi 8 || roja | 4 | liṣitaṃ sāligrāmi vaṣarāśrama (exp. 7, ll.1–4)
The aforementioned text is a part of the bhagavatīkīlakam. The date of MS given in preliminary list of database is from this colophon. Actually this is not the date of copying of the Annāpūrṇāstotra
There are two exposures of fols. 3v–4r.
Excerpts
Beginning
śrīgaṇeśāya ⟨n⟩namaḥ ||
annapūrṇāyai namaḥ || ||
mandārakalpaharicaṃdanapārijāta-
madhye śaśāṃkamaṇimaṃḍapavedisaṃsthe ||
arddhendumaulisulalāṭaṣadā(!)rddhanetre
bhikṣāṃ prade hi girije kṣudhitā hi mahyam || 1 ||
devīkadambaparisevitapārśvabhāge
śakrādayo mukulitāñjalayaḥ purastāt ||
devī(!) tvadīyacaraṇau śaraṇaṃ prapadye
bhikṣāṃ pradehi girije kṣudhitā hi mahyam || 2 ||
keyūrahāramaṇikaṃkaṇakarṇapūraṃ
kāñcīkalāpamaṇikāṃtilasendukūle ||
dugdhānnapātravarakāñcanadarvihaste
bhikṣāṃ prade hi girije kṣudhitā hi mahyam || 3 || (fol. 1v1–2r4)
End
ekāṃtamūlaniyamasya maheśvarasya
prāṇeśvarī praṇatabhaktajanāya śīghram ||
kāmākṣirakṣitajagattṛtaye nnapūrṇe
bhikṣāṃ prade hi girije kṣudhitā hi mahyam || 10 ||
bhaktyā paṭhanti girijādaśakaṃ prabhāte
kāmārthino bahudhanāgrasamṛddhikāmāḥ ||
prītyā maheśa†nivatā†<ref name="ftn1">for vanitā</ref>himaśailakanye(!)
te(ṣāṃ) dadāti satataṃ manasīpsitāni || 11 || (fol. 3v4–4r4)
Colophon
ī(!)ti śrīmaccha[ṅ]karācāryyaviracitam annapūrṇāstotraṃ saṃpūrṇam || || || || (fol. 4v4–5)
Microfilm Details
Reel No. A 469/11
Date of Filming 25-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-03-2009
Bibliography
<references/>