A 469-11 Annapūrṇāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/11
Title: Annapūrṇāstotra
Dimensions: 17 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1864
Acc No.: NAK 8/396
Remarks:


Reel No. A 469-11 Inventory No. 3274

Title Annapūrṇāstotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Folios 4

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. . and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 8/396

Manuscript Features

gyārogye saṃpadaḥ || śatruhāniḥ paro mokṣaḥ stūyate sā na kiṃ janai[ḥ] || 4 ||

iti śrībhagavatyāḥ kilakaṃ saṃpur(!)naṃ subhaṃ samvat 1864 sālabhādramāse śuklapakṣe tithi 8 || roja | 4 | liṣitaṃ sāligrāmi vaṣarāśrama (exp. 7, ll.1–4)

The aforementioned text is a part of the bhagavatīkīlakam. The date of MS given in preliminary list of database is from this colophon. Actually this is not the date of copying of the Annāpūrṇāstotra

There are two exposures of fols. 3v–4r.

Excerpts

Beginning

śrīgaṇeśāya ⟨n⟩namaḥ ||

annapūrṇāyai namaḥ ||      ||

mandārakalpaharicaṃdanapārijāta-

madhye śaśāṃkamaṇimaṃḍapavedisaṃsthe ||

arddhendumaulisulalāṭaṣadā(!)rddhanetre

bhikṣāṃ prade hi girije kṣudhitā hi mahyam || 1 ||

devīkadambaparisevitapārśvabhāge

śakrādayo mukulitāñjalayaḥ purastāt ||

devī(!) tvadīyacaraṇau śaraṇaṃ prapadye

bhikṣāṃ pradehi girije kṣudhitā hi mahyam || 2 ||

keyūrahāramaṇikaṃkaṇakarṇapūraṃ

kāñcīkalāpamaṇikāṃtilasendukūle ||

dugdhānnapātravarakāñcanadarvihaste

bhikṣāṃ prade hi girije kṣudhitā hi mahyam || 3 || (fol. 1v1–2r4)

End

ekāṃtamūlaniyamasya maheśvarasya

prāṇeśvarī praṇatabhaktajanāya śīghram ||

kāmākṣirakṣitajagattṛtaye nnapūrṇe

bhikṣāṃ prade hi girije kṣudhitā hi mahyam || 10 ||

bhaktyā paṭhanti girijādaśakaṃ prabhāte

kāmārthino bahudhanāgrasamṛddhikāmāḥ ||

prītyā maheśa†nivatā†<ref name="ftn1">for vanitā</ref>himaśailakanye(!)

te(ṣāṃ) dadāti satataṃ manasīpsitāni || 11 || (fol. 3v4–4r4)

Colophon

ī(!)ti śrīmaccha[ṅ]karācāryyaviracitam annapūrṇāstotraṃ saṃpūrṇam || || || || (fol. 4v4–5)

Microfilm Details

Reel No. A 469/11

Date of Filming 25-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-03-2009

Bibliography


<references/>